संस्कृत भाषा अस्माकं प्राचीनतम् इतिहासः वर्तमानेन सः संयोजयति तथा भविष्यस्य मार्गं प्रशस्यं करोति | विज्ञानात् पूर्वं ज्ञानोत्पत्ति भूतवति ,एतद् ज्ञानं संस्कृते निहितम् अस्ति |जनपद ग्रामीण स्तरेषु संस्कृत शिक्षणं प्रति जागरुकतायाः कृते प्रयत्नो विधीयः | निष्ठावन्तः तथा परिश्रमीः छात्र छात्रायाः एके भूयः सस्कृतं प्रतिष्ठापयेयुः |सर्वकारः एव करिष्यते इत्थमेव न चिन्तनीयम् | भारतीय संस्कृतेः रक्षकानाम् आदर्श संस्कृत शिक्षण संस्थानां कृत्वा तेषां मानकानि प्रस्तोतव्यानि |
This blog provides information about Indian ancient literature, aim is to provide the knowledge is in our ancient literature and status of women in ancient culture.I have taken example and study of Srimad bhagwad Geeta,Veda,Upnishad, Ramayana, AbhigyanShakuntlam, Manu Smriti etc.
शुक्रवार, 4 सितंबर 2015
संस्कृत शिक्षणं
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें