Pages - Menu

शुक्रवार, 4 सितंबर 2015

संस्कृत शिक्षणं


Image result for sanskrit educationसंस्कृते नवीनतं शिक्षणं विधीनां प्रयोगः कर्तव्यः | संभाषणं शिविराणां प्रायोजितयां च आयोजनं भवेत् | संस्कृत भाषापि अन्य भाषावत् एव शिक्षायाः अभिन्न अङ्गं मन्तव्यम् | संस्कृतमेव यादृशी भाषा अस्तिया ज्ञानकर्मयोः च सामञ्जस्यं स्थापयति |सास्कृत शिक्षणाय प्रक्रियायाः समये - समये गतिशीलतायाः परीक्षणे विधानं कर्तव्यम् |

संस्कृत भाषा अस्माकं प्राचीनतम्  इतिहासः वर्तमानेन सः संयोजयति तथा भविष्यस्य मार्गं प्रशस्यं करोति | विज्ञानात् पूर्वं ज्ञानोत्पत्ति भूतवति ,एतद् ज्ञानं संस्कृते निहितम् अस्ति |जनपद ग्रामीण स्तरेषु संस्कृत शिक्षणं प्रति जागरुकतायाः कृते प्रयत्नो विधीयः | निष्ठावन्तः तथा परिश्रमीः छात्र छात्रायाः एके भूयः सस्कृतं प्रतिष्ठापयेयुः |सर्वकारः एव करिष्यते इत्थमेव न चिन्तनीयम् | भारतीय संस्कृतेः रक्षकानाम् आदर्श संस्कृत शिक्षण संस्थानां कृत्वा तेषां मानकानि प्रस्तोतव्यानि | 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें